Śrīkoṣa
Chapter 27

Verse 27.448

तीर्थोद्देशे नदीतरे गृहे वाऽयतने शुभे ।
अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यतेत् द्विज ॥ ४५१ ॥