Śrīkoṣa
Chapter 27

Verse 27.449

विघ्नव्यूहतमोरूपं समासाद्या ? स्फूरादिकम् ।
व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम् ॥ ४५२ ॥