Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.83
Previous
Next
Original
किन्नरोरगगन्धर्वयक्षविद्याधरैस्सह ।
क्रीडमानास्स्वकान्ताभिस्ते च कार्यास्तुलाधराः ॥ ८४ ॥
Previous Verse
Next Verse