Śrīkoṣa
Chapter 27

Verse 27.450

तस्मात् संरक्षणीयं (क्, ख्: संरक्षणी चैव) च ब्रह्ममन्त्रबलेन तु ।
भास्वरेण तमोरूप (ग्, घ्: तमोरूपा) मामूलाद्वै (क्, ख्: गामूलाद्यै * * *) स्वकं बलम् ॥ ४५३ ॥