Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.451
Previous
Next
Original
तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा ।
एतन्निरस्यान्यः ? कार्या प्राङ्मुखश्चोत्थितस्ततः (क्, ख्: मुखस्योज्झितः) ॥ ४५४ ॥
Previous Verse
Next Verse