Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.454
Previous
Next
Original
ध्यायेद्गगन मात्रान्तमखिलं (मात्रान्त) शिरसा ततः ।
स्तम्भभूतं (क्, ख्: स्तम्भ इत्याद्यर्ध लुप्तम्) शिवं मध्ये मध्ये संसारमार्गवत् ॥ ४५७ ॥
Previous Verse
Next Verse