Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.455
Previous
Next
Original
ब्रह्मनाडीस्वरूपं तु ध्यातव्यममलं महत् ।
कल्पनालक्षणे (क्, ख्: * * * सद्वस्तु) बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ ४५८ ॥
Previous Verse
Next Verse