Śrīkoṣa
Chapter 27

Verse 27.455

ब्रह्मनाडीस्वरूपं तु ध्यातव्यममलं महत् ।
कल्पनालक्षणे (क्, ख्: * * * सद्वस्तु) बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ ४५८ ॥