Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.456
Previous
Next
Original
संशान्तकर्मब्रह्मभ्यामन्योन्यस्य (क्, ख्: मन्योन्यस्य तु वेधसे) तु वेदने (नम्) ।
गवाक्षवत् (क्, ख्: गवाक्षं वै स्मरेत्) स्मरेत्तत्र द्वारभूतं तु लोचनम् ॥ ४५९ ॥
Previous Verse
Next Verse