Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.457
Previous
Next
Original
भ्रमद्वह्निस्फुलिङ्गो (र्मि) सहस्रमपराजितम् (ग्, घ्: सहस्रपरिराजितम्) ।
राजहंसपदं (ग्, घ्: राजहंसपदान्तं च) तच्च ततो ध्यायेत् सुविघ्नहम् ॥ ४६० ॥
Previous Verse
Next Verse