Śrīkoṣa
Chapter 27

Verse 27.460

उपविश्यासने दार्भे प्रणवव्याप्तिभाविते ।
मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम् ॥ ४६३ ॥