Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.463
Previous
Next
Original
निरीक्ष्य प्रोच्चरंस्तत्र (क्, ख्: प्रोक्षयंस्तत्रगन्धम्) दग्धं तत्तेजसा समरेत् ।
मूलेन (ग्, घ्: मूलेनाभिप्रभामान्ति) रविभाकान्तिमापन्नमथ भावयेत् ॥ ४६६ ॥
Previous Verse
Next Verse