Śrīkoṣa
Chapter 27

Verse 27.464

सानलां सेन्धनां चुल्लीं प्रोक्षयेदस्त्रवारिणा ।
ज्वालयेन्नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा ॥ ४६७ ॥