Śrīkoṣa
Chapter 27

Verse 27.465

प्रक्षाल्यास्त्राम्भसा स्थालीं ताडयेत् तदनन्तरम् ।
कृत्वाऽम्बुदर्भमूलेन (क्, ख्: कृत्वाम्बुगर्घां मूल) स्थगयेदथ वर्मणा ॥ ४६८ ॥