Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.471
Previous
Next
Original
हृन्मन्त्रं सम्प्रयोक्तव्यं मन्त्रमार्गे जपन् धिया ।
प्रेतकार्यं ततः कुर्यात् ? (क्, ख्: कुर्या * * * वातेन; ग्, घ्: कुर्यात् त्रिव्यापातेन) * * * * वा तेन लौकिकम् ॥ ४७४ ॥
Previous Verse
Next Verse