Śrīkoṣa
Chapter 27

Verse 27.473

पुरुषाशनमात्रेण पात्रसा (त् ?) चक्रजं हि यत् ।
सर्वान्नेन (ग्, घ्: सर्वं तेन) समापूर्य अभ्यक्ताद्येन वै हृदा ॥ ४७६ ॥