Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.478
Previous
Next
Original
भावयेत् (क्, ख्: * * * शक्ति) प्रणवेनाथ तत्वशक्तिगणान्वितम् ।
अन्नवीर्याश्रितं (क्, ख्: * * * श्रितं ब्रह्मन् * * *) ब्रह्मन् प्राणाख्यमविनश्वरम् ॥ ४८१ ॥
Previous Verse
Next Verse