Śrīkoṣa
Chapter 4

Verse 4.86

तत्तुलामूर्ध्वगं दद्याद्बाहुं कुब्जप्रसारितम् ।
सुगन्धभावसेनैव विश्रान्तं प्राक् तुलोपरि ॥ ८७ ॥