Śrīkoṣa
Chapter 27

Verse 27.482

साम्प्रतं कमलोद्भूत समूलमखिलं हितम् ।
लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम् ॥ ४८५ ॥