Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.489
Previous
Next
Original
हृदा तमिन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां (क्, ख्: मूर्तिताम्) गतम् ।
रसात्मनान्नशक्तौ तु * * * * विभागेन (ग्, घ्: शक्तौ * * * चाद्विभागेन) च स्थितम् ॥ ४९२ ॥
Previous Verse
Next Verse