Śrīkoṣa
Chapter 27

Verse 27.491

द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु ।
अथ (क्, ख्: अथ * * *) तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम् ॥ ४९४ ॥