Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.496
Previous
Next
Original
निष्पन्नभोजनस्यैव (ग्, घ्: भोजनस्यैक) द्विजेन्द्रस्य द्विजोत्तम ।
स्वदेहात्प्रणवं शब्दं (क्, ख्: शब्दं * * * व्यदक्षिण सव्यदक्षिण इति स्यात्) * * * रेच्य दक्षिणवर्त्मना ॥ ४९९ ॥
Previous Verse
Next Verse