Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.497
Previous
Next
Original
विप्रहृत्कमलाकाशे प्रेतमाकृष्य तेन वै ।
यथा मृतेन (क्, ख्: यथामृतेन * * * श्रोत्रे * * * सम) स्वहृदा श्रोत्रे सत्तासमन्वितम् ॥ ५०० ॥
Previous Verse
Next Verse