Śrīkoṣa
Chapter 27

Verse 27.498

अपनीते त्वथो च्छिष्टे (ग्, घ्: च्छिष्टे प्रणवं पूर्ववत्) प्रीणनं पूर्ववद्विभोः ।
विहितं विप्रशार्दूल कर्ताथ कृतभोजनः ॥ ५०१ ॥