Śrīkoṣa
Chapter 27

Verse 27.500

संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तमखिलं हि यत् ।
जलाशये विनिक्षिप्य कुर्यात्स्वाय * * * * ॥ ५०३ ॥