Śrīkoṣa
Chapter 27

Verse 27.501

ततो मन्त्रसमाधानं स जपं तु निशागमे ।
एवं (क्, ख्: एवं * * * घ्राण) चक्षू ? रसानां च घ्राणसञ्ज्ञं चतुष्टयम् ॥ ५०४ ॥