Śrīkoṣa
Chapter 27

Verse 27.502

चतुष्केण दिनानां तु व्यञ्जनीयं महामते ।
पञ्चकं त्वथ वागाद्यं क्रमेणशिरसा (क्, ख्: क्रमेण * * * सत्तम) ततः ॥ ५०५ ॥