Śrīkoṣa
Chapter 27

Verse 27.503

प्रेतश्रेयाप्तये कुर्यात् (क्, ख्: कुर्या * * * द्विजोत्तम) लब्धसत्त ? द्विजोत्तम ।
एकादशेऽथ (क्, ख्: एका * * *) दिवसे सम्प्राप्ते साधयेच्चरुम् ॥ ५०६ ॥