Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.504
Previous
Next
Original
सभक्ष्यव्यञ्जनोपेतं (क्, ख्: * * * साधयेच्चरुम् अत्र साधयेच्चरुम् इत्यक्षरसम्पातस्य कारणं मृग्यम्) श्रद्धया च सुसंयुतम् ।
प्रक्षालिताङ्घ्रिं स्वाचान्तं ताडितं चावलोकितम् (ग्, घ्: चावलोकिकं न्तता इत्यस्ति) ॥ ५०७ ॥
Previous Verse
Next Verse