Śrīkoṣa
Chapter 27

Verse 27.509

उभे हस्ते (ग्, घ्: हस्ततले मूल) ततो मूलमङ्गुलीषु हृदादयः ।
नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः ॥ ५१२ ॥