Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.515
Previous
Next
Original
प्रणवं (क्, ख्: प्रबुद्धम्) मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् ।
एवं प्राप्तास्मितं (क्: प्राप्तास्मितं * * * शक्तिभिः) सम्यग्युक्तमिन्द्रियशक्तिभिः ॥ ५१९ ॥
Previous Verse
Next Verse