Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.516
Previous
Next
Original
बुद्धिपूर्वैर्ध रान्तैस्तु (क्, ख्: धरान्तस्थं कृत्वा) कृत्वैतमनुरञ्जयेत् ।
बुध्यार्थमाचरेत्तत्र (क्, ख्: * * * रेत्तत्र) शिखामन्त्रेण चालिखेत् ॥ ५२० ॥
Previous Verse
Next Verse