Śrīkoṣa
Chapter 4

Verse 4.90

प्रपूर्यमन्तिकं तं तु छादनीयं च तत्ततः ।
तनुभिर्लघुभिश्चैव काष्ठगैश्च गणैर्दृढैः ॥ ९१ ॥