Śrīkoṣa
Chapter 27

Verse 27.522

पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् ।
गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन् ॥ ५२६ ॥