Śrīkoṣa
Chapter 27

Verse 27.524

तयोरेकस्य चास्त्रेण सकली करणं (क्, ख्: करणे हितम्) हि यत् ।
वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते ॥ ५२८ ॥