Śrīkoṣa
Chapter 27

Verse 27.525

उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि (क्, ख्: कर्मणि * * *) लोचनम् ।
तस्मादुपरिसंस्थास्य शिरसा विहितं द्विज ॥ ५२९ ॥