Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.527
Previous
Next
Original
षण्णामथ (क्: षण्णामथ * * * कृत्वाभगवदर्चनम् अत्र त्रुटिस्थाने अर्धद्वयं लुप्तम्; ख्: षण्णामथ नवानां तु भगवदर्चनम्) शिखामन्त्रं खा द्यखातपविन्यसेत् ।
ततोग्निभवनान्तं तु कृत्वा भगवदर्श्चनम् ॥ ५३१ ॥
Previous Verse
Next Verse