Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.529
Previous
Next
Original
वर्मणा (क्, ख्: वर्मणा * * * मूर्तिं च) वर्ममूर्तिं च नामगोत्रद्वयं विना ।
ततः स्वनाम्ना गोत्रेण (ग्, घ्: गोत्रेषु) कुर्यादन्येषु चार्चनम् ॥ ५३३ ॥
Previous Verse
Next Verse