Śrīkoṣa
Chapter 4

Verse 4.91

वर्गै (क्: वर्गै * * * सन्धारण) रूर्णामयैर्वाऽथ कोय ? सन्धरणक्षमैः ।
भित्तौ भित्तौ चतुस्त्रैर्वा प्रलयानि च योज्य च ॥ ९२ ॥