Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.530
Previous
Next
Original
स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् ।
नेत्रमन्त्रकृतन्यासं (ग्, घ्: स्वेन स्वेनक्रतुन्यासम्) तत्तेनैव समर्चयेत् ॥ ५३४ ॥
Previous Verse
Next Verse