Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.532
Previous
Next
Original
विप्र हृन्मन्त्रमभ्यर्च्य यत्तद्विधि पितामहम् ।
प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा ॥ ५३६ ॥
Previous Verse
Next Verse