Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.533
Previous
Next
Original
मूलमन्त्रकृतन्यासं (क्, ग्: मन्त्रे क्रतुन्यासम्) तद्विधि प्रपितामहम् ।
माननीयं हि तेनैव नाम्ना गोत्रेण वै सह ॥ ५३७ ॥
Previous Verse
Next Verse