Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.536
Previous
Next
Original
स्वयं (क्, ख्: स्वयं देवगणश्चिन्त्या) देवगणं चिन्त्यं समं ध्यायेद्धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ? (क्, ख्: भक्त्या पूर्वे द्वाहासतुल्यताम्) सकुल्यताम् ॥ ५४० ॥
Previous Verse
Next Verse