Śrīkoṣa
Chapter 27

Verse 27.536

स्वयं (क्, ख्: स्वयं देवगणश्चिन्त्या) देवगणं चिन्त्यं समं ध्यायेद्धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ? (क्, ख्: भक्त्या पूर्वे द्वाहासतुल्यताम्) सकुल्यताम् ॥ ५४० ॥