Śrīkoṣa
Chapter 1

Verse 1.28

यागानामपि तीर्थानां क्षेत्राणां सिद्धसेविनाम् ।
पूजितानामर्चितानां पुष्पवस्त्रैश्च भूषणैः ॥ २९ ॥