Śrīkoṣa
Chapter 27

Verse 27.542

भोजने सम्प्रवृत्तानां यस्य यच्चोपयुज्यते ।
पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज ॥ ५४६ ॥