Śrīkoṣa
Chapter 27

Verse 27.543

स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं (क्, ख्: एक * * * शक्तीनाम्) त्विति शक्तीनां विधिनानेन पौष्कर ॥ ५४७ ॥