Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.543
Previous
Next
Original
स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं (क्, ख्: एक * * * शक्तीनाम्) त्विति शक्तीनां विधिनानेन पौष्कर ॥ ५४७ ॥
Previous Verse
Next Verse