Śrīkoṣa
Chapter 27

Verse 27.545

रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः (ग्, घ्: यत्पुनः) ।
कुर्याद्युक्ततरं चैव तस्मादाकृष्य (क्, ख्: दाहृत्य) वै हृदि ॥ ५४९ ॥