Śrīkoṣa
Chapter 27

Verse 27.546

पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये (घ्: परि वर्धयेत्) ।
तस्मादुद्धृत्य (क्, ख्: तस्मादु * * * वै) सन्तृप्तं हृदा कुर्याच्च वै हृदि ॥ ५५० ॥