Śrīkoṣa
Chapter 27

Verse 27.547

प्रपितामहहृत्पद्मगोचरौ विनिवेश्य च ।
मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि ॥ ५५१ ॥