Śrīkoṣa
Chapter 4

Verse 4.93

पादापृष्ठयुते देशे * * * * काले ह्युपार्जिते ।
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्ठमयं शुभम् ॥ ९४ ॥