Śrīkoṣa
Chapter 27

Verse 27.550

पितृत्वं (क्, ख्: पितृत्वं * * * ञ्चोत्तरे; ग्, घ्: पितृत्वं लब्ध सस्तव्यसंस्थितम्) लब्ध * * * संस्थितं चोत्तरोत्तरम् ।
एवमुक्तं (क्, ख्: * * * कमलोद्भव) हि साङ्गेन मन्त्रेण कमलोद्भव ॥ ५५५ ॥